B 157-30 Guhyasiddhikrama

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 157/30
Title: Guhyasiddhikrama
Dimensions: 27.5 x 12 cm x 28 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/169
Remarks:


Reel No. B 157-30 Inventory No. 43089

Title Guhyasiddhikrama

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 27.5 x 12.0 cm

Folios 28

Lines per Folio 9

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/169

Manuscript Features

Excerpts

Beginning

❖ śrībhairavāya namaḥ ||     || 

ādivarggakramāntasthaṃ, yugasiddhacatuṣṭayaṃ |

āṣṭāṣṭakakramāyāntaṃ, tam vande kulanāyakaṃ ||

śrīśrīpīṭha(2)mayāntasthaṃ guhyapīṭhe pariṣthitaṃ |

anantacakram ārūḍhaṃ, sarvvavarṇṇavibhūṣitaṃ ||

yoginīvṛndasaṃyuṣṭaṃ, (!) ānandamayan (!) īśvaraṃ |

śaraṇaṃ bhai(3)ravaṃ pādaṃ, namāmi kulānāyakaṃ ||

śrīdvy uvāca || (fol. 1v1–3)

End

laṃbodara mahākāya mekadaṃṣṭro (!) gaṇādhipa |

nāgayajñopavītāṅga nāgabharaṇabhūṣitaṃ (!) |

nāgāsanasukhābhogya (!) sugandhaṃ nāgapuṣparaṃ (!) |

devyā putraṃ divotpannaṃ rudrasyātanaya (!) priye ||

mahāvighnapraśāntā (!) ca naranārī varapradaḥ ||

gaṃdhapuṣpabaliṃ dhūpaṃ pūjā dadyāt pragṛhyatāṃ (!) ||

yonimudrādharo śrīṃ māṃ hrīṃ śrīṃ ‥ ca namonamaḥ  || 10 || (fol. 27v7–9 and 28r1)

«Sub-colophon:»

|| iti guhyasiddhiyoginīstuti (!) samāptaḥ (!) ||

atha caruprāśanaṃ || nivedyam upadodanaṃ || (!)

5 ma(2)hāsamayaṃ saṃbhūte (!) divyamelāpakodbhava |

navadravya sa  (fol. 28r1–2)

Microfilm Details

Reel No. B 157/30

Date of Filming 14-11-1971

Exposures 30

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 03-11-2006

Bibliography